पिश् धातु रूप - पिशँ नाशने - चुरादिः - कर्तरि प्रयोग


 
 

लट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
पेशयति
पेशयतः
पेशयन्ति
मध्यम
पेशयसि
पेशयथः
पेशयथ
उत्तम
पेशयामि
पेशयावः
पेशयामः
 

लट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
पेशयते
पेशयेते
पेशयन्ते
मध्यम
पेशयसे
पेशयेथे
पेशयध्वे
उत्तम
पेशये
पेशयावहे
पेशयामहे
 

लिट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
पेशयाञ्चकार / पेशयांचकार / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चक्रतुः / पेशयांचक्रतुः / पेशयाम्बभूवतुः / पेशयांबभूवतुः / पेशयामासतुः
पेशयाञ्चक्रुः / पेशयांचक्रुः / पेशयाम्बभूवुः / पेशयांबभूवुः / पेशयामासुः
मध्यम
पेशयाञ्चकर्थ / पेशयांचकर्थ / पेशयाम्बभूविथ / पेशयांबभूविथ / पेशयामासिथ
पेशयाञ्चक्रथुः / पेशयांचक्रथुः / पेशयाम्बभूवथुः / पेशयांबभूवथुः / पेशयामासथुः
पेशयाञ्चक्र / पेशयांचक्र / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
उत्तम
पेशयाञ्चकर / पेशयांचकर / पेशयाञ्चकार / पेशयांचकार / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चकृव / पेशयांचकृव / पेशयाम्बभूविव / पेशयांबभूविव / पेशयामासिव
पेशयाञ्चकृम / पेशयांचकृम / पेशयाम्बभूविम / पेशयांबभूविम / पेशयामासिम
 

लिट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
पेशयाञ्चक्रे / पेशयांचक्रे / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चक्राते / पेशयांचक्राते / पेशयाम्बभूवतुः / पेशयांबभूवतुः / पेशयामासतुः
पेशयाञ्चक्रिरे / पेशयांचक्रिरे / पेशयाम्बभूवुः / पेशयांबभूवुः / पेशयामासुः
मध्यम
पेशयाञ्चकृषे / पेशयांचकृषे / पेशयाम्बभूविथ / पेशयांबभूविथ / पेशयामासिथ
पेशयाञ्चक्राथे / पेशयांचक्राथे / पेशयाम्बभूवथुः / पेशयांबभूवथुः / पेशयामासथुः
पेशयाञ्चकृढ्वे / पेशयांचकृढ्वे / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
उत्तम
पेशयाञ्चक्रे / पेशयांचक्रे / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चकृवहे / पेशयांचकृवहे / पेशयाम्बभूविव / पेशयांबभूविव / पेशयामासिव
पेशयाञ्चकृमहे / पेशयांचकृमहे / पेशयाम्बभूविम / पेशयांबभूविम / पेशयामासिम
 

लुट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
पेशयिता
पेशयितारौ
पेशयितारः
मध्यम
पेशयितासि
पेशयितास्थः
पेशयितास्थ
उत्तम
पेशयितास्मि
पेशयितास्वः
पेशयितास्मः
 

लुट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
पेशयिता
पेशयितारौ
पेशयितारः
मध्यम
पेशयितासे
पेशयितासाथे
पेशयिताध्वे
उत्तम
पेशयिताहे
पेशयितास्वहे
पेशयितास्महे
 

लृट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
पेशयिष्यति
पेशयिष्यतः
पेशयिष्यन्ति
मध्यम
पेशयिष्यसि
पेशयिष्यथः
पेशयिष्यथ
उत्तम
पेशयिष्यामि
पेशयिष्यावः
पेशयिष्यामः
 

लृट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
पेशयिष्यते
पेशयिष्येते
पेशयिष्यन्ते
मध्यम
पेशयिष्यसे
पेशयिष्येथे
पेशयिष्यध्वे
उत्तम
पेशयिष्ये
पेशयिष्यावहे
पेशयिष्यामहे
 

लोट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
पेशयतात् / पेशयताद् / पेशयतु
पेशयताम्
पेशयन्तु
मध्यम
पेशयतात् / पेशयताद् / पेशय
पेशयतम्
पेशयत
उत्तम
पेशयानि
पेशयाव
पेशयाम
 

लोट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
पेशयताम्
पेशयेताम्
पेशयन्ताम्
मध्यम
पेशयस्व
पेशयेथाम्
पेशयध्वम्
उत्तम
पेशयै
पेशयावहै
पेशयामहै
 

लङ् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
अपेशयत् / अपेशयद्
अपेशयताम्
अपेशयन्
मध्यम
अपेशयः
अपेशयतम्
अपेशयत
उत्तम
अपेशयम्
अपेशयाव
अपेशयाम
 

लङ् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अपेशयत
अपेशयेताम्
अपेशयन्त
मध्यम
अपेशयथाः
अपेशयेथाम्
अपेशयध्वम्
उत्तम
अपेशये
अपेशयावहि
अपेशयामहि
 

विधिलिङ् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
पेशयेत् / पेशयेद्
पेशयेताम्
पेशयेयुः
मध्यम
पेशयेः
पेशयेतम्
पेशयेत
उत्तम
पेशयेयम्
पेशयेव
पेशयेम
 

विधिलिङ् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
पेशयेत
पेशयेयाताम्
पेशयेरन्
मध्यम
पेशयेथाः
पेशयेयाथाम्
पेशयेध्वम्
उत्तम
पेशयेय
पेशयेवहि
पेशयेमहि
 

आशीर्लिङ लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
पेश्यात् / पेश्याद्
पेश्यास्ताम्
पेश्यासुः
मध्यम
पेश्याः
पेश्यास्तम्
पेश्यास्त
उत्तम
पेश्यासम्
पेश्यास्व
पेश्यास्म
 

आशीर्लिङ लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
पेशयिषीष्ट
पेशयिषीयास्ताम्
पेशयिषीरन्
मध्यम
पेशयिषीष्ठाः
पेशयिषीयास्थाम्
पेशयिषीढ्वम् / पेशयिषीध्वम्
उत्तम
पेशयिषीय
पेशयिषीवहि
पेशयिषीमहि
 

लुङ् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
अपीपिशत् / अपीपिशद्
अपीपिशताम्
अपीपिशन्
मध्यम
अपीपिशः
अपीपिशतम्
अपीपिशत
उत्तम
अपीपिशम्
अपीपिशाव
अपीपिशाम
 

लुङ् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अपीपिशत
अपीपिशेताम्
अपीपिशन्त
मध्यम
अपीपिशथाः
अपीपिशेथाम्
अपीपिशध्वम्
उत्तम
अपीपिशे
अपीपिशावहि
अपीपिशामहि
 

लृङ् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
अपेशयिष्यत् / अपेशयिष्यद्
अपेशयिष्यताम्
अपेशयिष्यन्
मध्यम
अपेशयिष्यः
अपेशयिष्यतम्
अपेशयिष्यत
उत्तम
अपेशयिष्यम्
अपेशयिष्याव
अपेशयिष्याम
 

लृङ् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अपेशयिष्यत
अपेशयिष्येताम्
अपेशयिष्यन्त
मध्यम
अपेशयिष्यथाः
अपेशयिष्येथाम्
अपेशयिष्यध्वम्
उत्तम
अपेशयिष्ये
अपेशयिष्यावहि
अपेशयिष्यामहि