पर्द् धातु रूप - पर्दँ कुत्सिते शब्दे - भ्वादिः - लृङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अपर्दिष्यत
अपर्दिष्येताम्
अपर्दिष्यन्त
मध्यम
अपर्दिष्यथाः
अपर्दिष्येथाम्
अपर्दिष्यध्वम्
उत्तम
अपर्दिष्ये
अपर्दिष्यावहि
अपर्दिष्यामहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अपर्दिष्यत
अपर्दिष्येताम्
अपर्दिष्यन्त
मध्यम
अपर्दिष्यथाः
अपर्दिष्येथाम्
अपर्दिष्यध्वम्
उत्तम
अपर्दिष्ये
अपर्दिष्यावहि
अपर्दिष्यामहि
 


सनादि प्रत्यय

उपसर्ग