निर् + चित् धातु रूप - चितीँ सञ्ज्ञाने - भ्वादिः - लट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
निश्चेतति
निश्चेततः
निश्चेतन्ति
मध्यम
निश्चेतसि
निश्चेतथः
निश्चेतथ
उत्तम
निश्चेतामि
निश्चेतावः
निश्चेतामः
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
निश्चित्यते
निश्चित्येते
निश्चित्यन्ते
मध्यम
निश्चित्यसे
निश्चित्येथे
निश्चित्यध्वे
उत्तम
निश्चित्ये
निश्चित्यावहे
निश्चित्यामहे
 


सनादि प्रत्यय

उपसर्ग