दृश् धातु रूप - लोट् लकार
दृशिँर् प्रेक्षणे - भ्वादिः
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
पश्यतात् / पश्यताद् / पश्यतु
पश्यताम्
पश्यन्तु
मध्यम
पश्यतात् / पश्यताद् / पश्य
पश्यतम्
पश्यत
उत्तम
पश्यानि
पश्याव
पश्याम
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
दृश्यताम्
दृश्येताम्
दृश्यन्ताम्
मध्यम
दृश्यस्व
दृश्येथाम्
दृश्यध्वम्
उत्तम
दृश्यै
दृश्यावहै
दृश्यामहै
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग