दृश् धातु रूप - आशीर्लिङ लकार
दृशिँर् प्रेक्षणे - भ्वादिः
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
दृश्यात् / दृश्याद्
दृश्यास्ताम्
दृश्यासुः
मध्यम
दृश्याः
दृश्यास्तम्
दृश्यास्त
उत्तम
दृश्यासम्
दृश्यास्व
दृश्यास्म
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
दर्शिषीष्ट / दृक्षीष्ट
दर्शिषीयास्ताम् / दृक्षीयास्ताम्
दर्शिषीरन् / दृक्षीरन्
मध्यम
दर्शिषीष्ठाः / दृक्षीष्ठाः
दर्शिषीयास्थाम् / दृक्षीयास्थाम्
दर्शिषीध्वम् / दृक्षीध्वम्
उत्तम
दर्शिषीय / दृक्षीय
दर्शिषीवहि / दृक्षीवहि
दर्शिषीमहि / दृक्षीमहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग