दद् धातु रूप - ददँ दाने - भ्वादिः - लोट् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
ददताम्
ददेताम्
ददन्ताम्
मध्यम
ददस्व
ददेथाम्
ददध्वम्
उत्तम
ददै
ददावहै
ददामहै
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
दद्यताम्
दद्येताम्
दद्यन्ताम्
मध्यम
दद्यस्व
दद्येथाम्
दद्यध्वम्
उत्तम
दद्यै
दद्यावहै
दद्यामहै
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग