थङ्क् धातु रूप - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
थङ्किष्यति
थङ्किष्यतः
थङ्किष्यन्ति
मध्यम
थङ्किष्यसि
थङ्किष्यथः
थङ्किष्यथ
उत्तम
थङ्किष्यामि
थङ्किष्यावः
थङ्किष्यामः
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
थङ्किष्यते
थङ्किष्येते
थङ्किष्यन्ते
मध्यम
थङ्किष्यसे
थङ्किष्येथे
थङ्किष्यध्वे
उत्तम
थङ्किष्ये
थङ्किष्यावहे
थङ्किष्यामहे
 


सनादि प्रत्यय

उपसर्ग