त्वङ्ग् धातु रूप - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोग लृङ् लकार परस्मैपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
अत्वङ्गिष्यत् / अत्वङ्गिष्यद्
अत्वङ्गिष्यताम्
अत्वङ्गिष्यन्
मध्यम
अत्वङ्गिष्यः
अत्वङ्गिष्यतम्
अत्वङ्गिष्यत
उत्तम
अत्वङ्गिष्यम्
अत्वङ्गिष्याव
अत्वङ्गिष्याम