त्वङ्ग् धातु रूप - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लोट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
त्वङ्गतात् / त्वङ्गताद् / त्वङ्गतु
त्वङ्गताम्
त्वङ्गन्तु
मध्यम
त्वङ्गतात् / त्वङ्गताद् / त्वङ्ग
त्वङ्गतम्
त्वङ्गत
उत्तम
त्वङ्गानि
त्वङ्गाव
त्वङ्गाम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
त्वङ्ग्यताम्
त्वङ्ग्येताम्
त्वङ्ग्यन्ताम्
मध्यम
त्वङ्ग्यस्व
त्वङ्ग्येथाम्
त्वङ्ग्यध्वम्
उत्तम
त्वङ्ग्यै
त्वङ्ग्यावहै
त्वङ्ग्यामहै
 


सनादि प्रत्यय

उपसर्ग