त्वङ्ग् धातु रूप - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लृङ् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
अत्वङ्गिष्यत् / अत्वङ्गिष्यद्
अत्वङ्गिष्यताम्
अत्वङ्गिष्यन्
मध्यम
अत्वङ्गिष्यः
अत्वङ्गिष्यतम्
अत्वङ्गिष्यत
उत्तम
अत्वङ्गिष्यम्
अत्वङ्गिष्याव
अत्वङ्गिष्याम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अत्वङ्गिष्यत
अत्वङ्गिष्येताम्
अत्वङ्गिष्यन्त
मध्यम
अत्वङ्गिष्यथाः
अत्वङ्गिष्येथाम्
अत्वङ्गिष्यध्वम्
उत्तम
अत्वङ्गिष्ये
अत्वङ्गिष्यावहि
अत्वङ्गिष्यामहि
 


सनादि प्रत्यय

उपसर्ग