त्वङ्ग् धातु रूप - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लुट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
त्वङ्गिता
त्वङ्गितारौ
त्वङ्गितारः
मध्यम
त्वङ्गितासि
त्वङ्गितास्थः
त्वङ्गितास्थ
उत्तम
त्वङ्गितास्मि
त्वङ्गितास्वः
त्वङ्गितास्मः
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
त्वङ्गिता
त्वङ्गितारौ
त्वङ्गितारः
मध्यम
त्वङ्गितासे
त्वङ्गितासाथे
त्वङ्गिताध्वे
उत्तम
त्वङ्गिताहे
त्वङ्गितास्वहे
त्वङ्गितास्महे
 


सनादि प्रत्यय

उपसर्ग