त्वङ्ग् धातु रूप - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लङ् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
अत्वङ्गत् / अत्वङ्गद्
अत्वङ्गताम्
अत्वङ्गन्
मध्यम
अत्वङ्गः
अत्वङ्गतम्
अत्वङ्गत
उत्तम
अत्वङ्गम्
अत्वङ्गाव
अत्वङ्गाम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अत्वङ्ग्यत
अत्वङ्ग्येताम्
अत्वङ्ग्यन्त
मध्यम
अत्वङ्ग्यथाः
अत्वङ्ग्येथाम्
अत्वङ्ग्यध्वम्
उत्तम
अत्वङ्ग्ये
अत्वङ्ग्यावहि
अत्वङ्ग्यामहि
 


सनादि प्रत्यय

उपसर्ग