त्रन्द् धातु रूप - त्रदिँ चेष्टायाम् - भ्वादिः - लिट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
तत्रन्द
तत्रन्दतुः
तत्रन्दुः
मध्यम
तत्रन्दिथ
तत्रन्दथुः
तत्रन्द
उत्तम
तत्रन्द
तत्रन्दिव
तत्रन्दिम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
तत्रन्दे
तत्रन्दाते
तत्रन्दिरे
मध्यम
तत्रन्दिषे
तत्रन्दाथे
तत्रन्दिध्वे
उत्तम
तत्रन्दे
तत्रन्दिवहे
तत्रन्दिमहे
 


सनादि प्रत्यय

उपसर्ग