त्रन्द् धातु रूप - त्रदिँ चेष्टायाम् - भ्वादिः - लट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
त्रन्दति
त्रन्दतः
त्रन्दन्ति
मध्यम
त्रन्दसि
त्रन्दथः
त्रन्दथ
उत्तम
त्रन्दामि
त्रन्दावः
त्रन्दामः
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
त्रन्द्यते
त्रन्द्येते
त्रन्द्यन्ते
मध्यम
त्रन्द्यसे
त्रन्द्येथे
त्रन्द्यध्वे
उत्तम
त्रन्द्ये
त्रन्द्यावहे
त्रन्द्यामहे
 


सनादि प्रत्यय

उपसर्ग