त्रङ्ग् धातु रूप - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोग विधिलिङ् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
त्रङ्ग्येत
त्रङ्ग्येयाताम्
त्रङ्ग्येरन्
मध्यम
त्रङ्ग्येथाः
त्रङ्ग्येयाथाम्
त्रङ्ग्येध्वम्
उत्तम
त्रङ्ग्येय
त्रङ्ग्येवहि
त्रङ्ग्येमहि