त्रङ्ग् धातु रूप - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोग लुट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
त्रङ्गिता
त्रङ्गितारौ
त्रङ्गितारः
मध्यम
त्रङ्गितासे
त्रङ्गितासाथे
त्रङ्गिताध्वे
उत्तम
त्रङ्गिताहे
त्रङ्गितास्वहे
त्रङ्गितास्महे