त्रङ्ग् धातु रूप - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोग लङ् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
अत्रङ्ग्यत
अत्रङ्ग्येताम्
अत्रङ्ग्यन्त
मध्यम
अत्रङ्ग्यथाः
अत्रङ्ग्येथाम्
अत्रङ्ग्यध्वम्
उत्तम
अत्रङ्ग्ये
अत्रङ्ग्यावहि
अत्रङ्ग्यामहि