त्रङ्ग् धातु रूप - त्रगिँ गत्यर्थः - भ्वादिः - लुङ् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
अत्रङ्गीत् / अत्रङ्गीद्
अत्रङ्गिष्टाम्
अत्रङ्गिषुः
मध्यम
अत्रङ्गीः
अत्रङ्गिष्टम्
अत्रङ्गिष्ट
उत्तम
अत्रङ्गिषम्
अत्रङ्गिष्व
अत्रङ्गिष्म
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अत्रङ्गि
अत्रङ्गिषाताम्
अत्रङ्गिषत
मध्यम
अत्रङ्गिष्ठाः
अत्रङ्गिषाथाम्
अत्रङ्गिढ्वम्
उत्तम
अत्रङ्गिषि
अत्रङ्गिष्वहि
अत्रङ्गिष्महि
 


सनादि प्रत्यय

उपसर्ग