त्रङ्क् धातु रूप - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोग लृट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
त्रङ्किष्यते
त्रङ्किष्येते
त्रङ्किष्यन्ते
मध्यम
त्रङ्किष्यसे
त्रङ्किष्येथे
त्रङ्किष्यध्वे
उत्तम
त्रङ्किष्ये
त्रङ्किष्यावहे
त्रङ्किष्यामहे