त्रख् धातु रूप - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोग लृङ् लकार परस्मैपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
अत्रखिष्यत् / अत्रखिष्यद्
अत्रखिष्यताम्
अत्रखिष्यन्
मध्यम
अत्रखिष्यः
अत्रखिष्यतम्
अत्रखिष्यत
उत्तम
अत्रखिष्यम्
अत्रखिष्याव
अत्रखिष्याम