तृम्फ् धातु रूप - तृम्फँ तृप्तौ इत्येके - तुदादिः - कर्तरि प्रयोग लृट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
तृम्फिष्यति
तृम्फिष्यतः
तृम्फिष्यन्ति
मध्यम
तृम्फिष्यसि
तृम्फिष्यथः
तृम्फिष्यथ
उत्तम
तृम्फिष्यामि
तृम्फिष्यावः
तृम्फिष्यामः