तुत्थ धातु रूप - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोग लुट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
तुत्थयिता / तुत्थिता
तुत्थयितारौ / तुत्थितारौ
तुत्थयितारः / तुत्थितारः
मध्यम
तुत्थयितासे / तुत्थितासे
तुत्थयितासाथे / तुत्थितासाथे
तुत्थयिताध्वे / तुत्थिताध्वे
उत्तम
तुत्थयिताहे / तुत्थिताहे
तुत्थयितास्वहे / तुत्थितास्वहे
तुत्थयितास्महे / तुत्थितास्महे