तीक् धातु रूप - तीकृँ गत्यर्थः - भ्वादिः - लृङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अतीकिष्यत
अतीकिष्येताम्
अतीकिष्यन्त
मध्यम
अतीकिष्यथाः
अतीकिष्येथाम्
अतीकिष्यध्वम्
उत्तम
अतीकिष्ये
अतीकिष्यावहि
अतीकिष्यामहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अतीकिष्यत
अतीकिष्येताम्
अतीकिष्यन्त
मध्यम
अतीकिष्यथाः
अतीकिष्येथाम्
अतीकिष्यध्वम्
उत्तम
अतीकिष्ये
अतीकिष्यावहि
अतीकिष्यामहि
 


सनादि प्रत्यय

उपसर्ग