तिक् धातु रूप - तिकृँ गत्यर्थः - भ्वादिः - लृङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अतेकिष्यत
अतेकिष्येताम्
अतेकिष्यन्त
मध्यम
अतेकिष्यथाः
अतेकिष्येथाम्
अतेकिष्यध्वम्
उत्तम
अतेकिष्ये
अतेकिष्यावहि
अतेकिष्यामहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अतेकिष्यत
अतेकिष्येताम्
अतेकिष्यन्त
मध्यम
अतेकिष्यथाः
अतेकिष्येथाम्
अतेकिष्यध्वम्
उत्तम
अतेकिष्ये
अतेकिष्यावहि
अतेकिष्यामहि
 


सनादि प्रत्यय

उपसर्ग