तङ्क् धातु रूप - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोग लुट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
तङ्किता
तङ्कितारौ
तङ्कितारः
मध्यम
तङ्कितासि
तङ्कितास्थः
तङ्कितास्थ
उत्तम
तङ्कितास्मि
तङ्कितास्वः
तङ्कितास्मः