टिक् धातु रूप - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोग लृट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
टेकिष्यते
टेकिष्येते
टेकिष्यन्ते
मध्यम
टेकिष्यसे
टेकिष्येथे
टेकिष्यध्वे
उत्तम
टेकिष्ये
टेकिष्यावहे
टेकिष्यामहे