चित् धातु रूप - चितीँ सञ्ज्ञाने - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
बहु
प्रथम
चेतिष्यति
चेतिष्यतः
चेतिष्यन्ति
मध्यम
चेतिष्यसि
चेतिष्यथः
चेतिष्यथ
उत्तम
चेतिष्यामि
चेतिष्यावः
चेतिष्यामः
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
चेतिष्यते
चेतिष्येते
चेतिष्यन्ते
मध्यम
चेतिष्यसे
चेतिष्येथे
चेतिष्यध्वे
उत्तम
चेतिष्ये
चेतिष्यावहे
चेतिष्यामहे
 


सनादि प्रत्यय

उपसर्ग