चि धातु रूप - चिञ् चयने - चुरादिः - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
चपयेत् / चपयेद् / चययेत् / चययेद्
चपयेताम् / चययेताम्
चपयेयुः / चययेयुः
मध्यम
चपयेः / चययेः
चपयेतम् / चययेतम्
चपयेत / चययेत
उत्तम
चपयेयम् / चययेयम्
चपयेव / चययेव
चपयेम / चययेम