चि धातु रूप - चिञ् चयने - चुरादिः - कर्तरि प्रयोग


 
 

लट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार परस्मैपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
चपयति / चययति
चपयतः / चययतः
चपयन्ति / चययन्ति
मध्यम
चपयसि / चययसि
चपयथः / चययथः
चपयथ / चययथ
उत्तम
चपयामि / चययामि
चपयावः / चययावः
चपयामः / चययामः
 

लट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
चपयते / चययते
चपयेते / चययेते
चपयन्ते / चययन्ते
मध्यम
चपयसे / चययसे
चपयेथे / चययेथे
चपयध्वे / चययध्वे
उत्तम
चपये / चयये
चपयावहे / चययावहे
चपयामहे / चययामहे
 

लिट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चक्रतुः / चपयांचक्रतुः / चपयाम्बभूवतुः / चपयांबभूवतुः / चपयामासतुः / चययाञ्चक्रतुः / चययांचक्रतुः / चययाम्बभूवतुः / चययांबभूवतुः / चययामासतुः
चपयाञ्चक्रुः / चपयांचक्रुः / चपयाम्बभूवुः / चपयांबभूवुः / चपयामासुः / चययाञ्चक्रुः / चययांचक्रुः / चययाम्बभूवुः / चययांबभूवुः / चययामासुः
मध्यम
चपयाञ्चकर्थ / चपयांचकर्थ / चपयाम्बभूविथ / चपयांबभूविथ / चपयामासिथ / चययाञ्चकर्थ / चययांचकर्थ / चययाम्बभूविथ / चययांबभूविथ / चययामासिथ
चपयाञ्चक्रथुः / चपयांचक्रथुः / चपयाम्बभूवथुः / चपयांबभूवथुः / चपयामासथुः / चययाञ्चक्रथुः / चययांचक्रथुः / चययाम्बभूवथुः / चययांबभूवथुः / चययामासथुः
चपयाञ्चक्र / चपयांचक्र / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्र / चययांचक्र / चययाम्बभूव / चययांबभूव / चययामास
उत्तम
चपयाञ्चकर / चपयांचकर / चपयाञ्चकार / चपयांचकार / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकर / चययांचकर / चययाञ्चकार / चययांचकार / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चकृव / चपयांचकृव / चपयाम्बभूविव / चपयांबभूविव / चपयामासिव / चययाञ्चकृव / चययांचकृव / चययाम्बभूविव / चययांबभूविव / चययामासिव
चपयाञ्चकृम / चपयांचकृम / चपयाम्बभूविम / चपयांबभूविम / चपयामासिम / चययाञ्चकृम / चययांचकृम / चययाम्बभूविम / चययांबभूविम / चययामासिम
 

लिट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
चपयाञ्चक्रे / चपयांचक्रे / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्रे / चययांचक्रे / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चक्राते / चपयांचक्राते / चपयाम्बभूवतुः / चपयांबभूवतुः / चपयामासतुः / चययाञ्चक्राते / चययांचक्राते / चययाम्बभूवतुः / चययांबभूवतुः / चययामासतुः
चपयाञ्चक्रिरे / चपयांचक्रिरे / चपयाम्बभूवुः / चपयांबभूवुः / चपयामासुः / चययाञ्चक्रिरे / चययांचक्रिरे / चययाम्बभूवुः / चययांबभूवुः / चययामासुः
मध्यम
चपयाञ्चकृषे / चपयांचकृषे / चपयाम्बभूविथ / चपयांबभूविथ / चपयामासिथ / चययाञ्चकृषे / चययांचकृषे / चययाम्बभूविथ / चययांबभूविथ / चययामासिथ
चपयाञ्चक्राथे / चपयांचक्राथे / चपयाम्बभूवथुः / चपयांबभूवथुः / चपयामासथुः / चययाञ्चक्राथे / चययांचक्राथे / चययाम्बभूवथुः / चययांबभूवथुः / चययामासथुः
चपयाञ्चकृढ्वे / चपयांचकृढ्वे / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चकृढ्वे / चययांचकृढ्वे / चययाम्बभूव / चययांबभूव / चययामास
उत्तम
चपयाञ्चक्रे / चपयांचक्रे / चपयाम्बभूव / चपयांबभूव / चपयामास / चययाञ्चक्रे / चययांचक्रे / चययाम्बभूव / चययांबभूव / चययामास
चपयाञ्चकृवहे / चपयांचकृवहे / चपयाम्बभूविव / चपयांबभूविव / चपयामासिव / चययाञ्चकृवहे / चययांचकृवहे / चययाम्बभूविव / चययांबभूविव / चययामासिव
चपयाञ्चकृमहे / चपयांचकृमहे / चपयाम्बभूविम / चपयांबभूविम / चपयामासिम / चययाञ्चकृमहे / चययांचकृमहे / चययाम्बभूविम / चययांबभूविम / चययामासिम
 

लुट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
चपयिता / चययिता
चपयितारौ / चययितारौ
चपयितारः / चययितारः
मध्यम
चपयितासि / चययितासि
चपयितास्थः / चययितास्थः
चपयितास्थ / चययितास्थ
उत्तम
चपयितास्मि / चययितास्मि
चपयितास्वः / चययितास्वः
चपयितास्मः / चययितास्मः
 

लुट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
चपयिता / चययिता
चपयितारौ / चययितारौ
चपयितारः / चययितारः
मध्यम
चपयितासे / चययितासे
चपयितासाथे / चययितासाथे
चपयिताध्वे / चययिताध्वे
उत्तम
चपयिताहे / चययिताहे
चपयितास्वहे / चययितास्वहे
चपयितास्महे / चययितास्महे
 

लृट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
चपयिष्यति / चययिष्यति
चपयिष्यतः / चययिष्यतः
चपयिष्यन्ति / चययिष्यन्ति
मध्यम
चपयिष्यसि / चययिष्यसि
चपयिष्यथः / चययिष्यथः
चपयिष्यथ / चययिष्यथ
उत्तम
चपयिष्यामि / चययिष्यामि
चपयिष्यावः / चययिष्यावः
चपयिष्यामः / चययिष्यामः
 

लृट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
चपयिष्यते / चययिष्यते
चपयिष्येते / चययिष्येते
चपयिष्यन्ते / चययिष्यन्ते
मध्यम
चपयिष्यसे / चययिष्यसे
चपयिष्येथे / चययिष्येथे
चपयिष्यध्वे / चययिष्यध्वे
उत्तम
चपयिष्ये / चययिष्ये
चपयिष्यावहे / चययिष्यावहे
चपयिष्यामहे / चययिष्यामहे
 

लोट् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
चपयतात् / चपयताद् / चपयतु / चययतात् / चययताद् / चययतु
चपयताम् / चययताम्
चपयन्तु / चययन्तु
मध्यम
चपयतात् / चपयताद् / चपय / चययतात् / चययताद् / चयय
चपयतम् / चययतम्
चपयत / चययत
उत्तम
चपयानि / चययानि
चपयाव / चययाव
चपयाम / चययाम
 

लोट् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
चपयताम् / चययताम्
चपयेताम् / चययेताम्
चपयन्ताम् / चययन्ताम्
मध्यम
चपयस्व / चययस्व
चपयेथाम् / चययेथाम्
चपयध्वम् / चययध्वम्
उत्तम
चपयै / चययै
चपयावहै / चययावहै
चपयामहै / चययामहै
 

लङ् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
अचपयत् / अचपयद् / अचययत् / अचययद्
अचपयताम् / अचययताम्
अचपयन् / अचययन्
मध्यम
अचपयः / अचययः
अचपयतम् / अचययतम्
अचपयत / अचययत
उत्तम
अचपयम् / अचययम्
अचपयाव / अचययाव
अचपयाम / अचययाम
 

लङ् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अचपयत / अचययत
अचपयेताम् / अचययेताम्
अचपयन्त / अचययन्त
मध्यम
अचपयथाः / अचययथाः
अचपयेथाम् / अचययेथाम्
अचपयध्वम् / अचययध्वम्
उत्तम
अचपये / अचयये
अचपयावहि / अचययावहि
अचपयामहि / अचययामहि
 

विधिलिङ् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
चपयेत् / चपयेद् / चययेत् / चययेद्
चपयेताम् / चययेताम्
चपयेयुः / चययेयुः
मध्यम
चपयेः / चययेः
चपयेतम् / चययेतम्
चपयेत / चययेत
उत्तम
चपयेयम् / चययेयम्
चपयेव / चययेव
चपयेम / चययेम
 

विधिलिङ् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
चपयेत / चययेत
चपयेयाताम् / चययेयाताम्
चपयेरन् / चययेरन्
मध्यम
चपयेथाः / चययेथाः
चपयेयाथाम् / चययेयाथाम्
चपयेध्वम् / चययेध्वम्
उत्तम
चपयेय / चययेय
चपयेवहि / चययेवहि
चपयेमहि / चययेमहि
 

आशीर्लिङ लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
चप्यात् / चप्याद् / चय्यात् / चय्याद्
चप्यास्ताम् / चय्यास्ताम्
चप्यासुः / चय्यासुः
मध्यम
चप्याः / चय्याः
चप्यास्तम् / चय्यास्तम्
चप्यास्त / चय्यास्त
उत्तम
चप्यासम् / चय्यासम्
चप्यास्व / चय्यास्व
चप्यास्म / चय्यास्म
 

आशीर्लिङ लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
चपयिषीष्ट / चययिषीष्ट
चपयिषीयास्ताम् / चययिषीयास्ताम्
चपयिषीरन् / चययिषीरन्
मध्यम
चपयिषीष्ठाः / चययिषीष्ठाः
चपयिषीयास्थाम् / चययिषीयास्थाम्
चपयिषीढ्वम् / चपयिषीध्वम् / चययिषीढ्वम् / चययिषीध्वम्
उत्तम
चपयिषीय / चययिषीय
चपयिषीवहि / चययिषीवहि
चपयिषीमहि / चययिषीमहि
 

लुङ् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
अचीचपत् / अचीचपद् / अचीचयत् / अचीचयद्
अचीचपताम् / अचीचयताम्
अचीचपन् / अचीचयन्
मध्यम
अचीचपः / अचीचयः
अचीचपतम् / अचीचयतम्
अचीचपत / अचीचयत
उत्तम
अचीचपम् / अचीचयम्
अचीचपाव / अचीचयाव
अचीचपाम / अचीचयाम
 

लुङ् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अचीचपत / अचीचयत
अचीचपेताम् / अचीचयेताम्
अचीचपन्त / अचीचयन्त
मध्यम
अचीचपथाः / अचीचयथाः
अचीचपेथाम् / अचीचयेथाम्
अचीचपध्वम् / अचीचयध्वम्
उत्तम
अचीचपे / अचीचये
अचीचपावहि / अचीचयावहि
अचीचपामहि / अचीचयामहि
 

लृङ् लकार परस्मैपद

 
एक
द्वि
बहु
प्रथम
अचपयिष्यत् / अचपयिष्यद् / अचययिष्यत् / अचययिष्यद्
अचपयिष्यताम् / अचययिष्यताम्
अचपयिष्यन् / अचययिष्यन्
मध्यम
अचपयिष्यः / अचययिष्यः
अचपयिष्यतम् / अचययिष्यतम्
अचपयिष्यत / अचययिष्यत
उत्तम
अचपयिष्यम् / अचययिष्यम्
अचपयिष्याव / अचययिष्याव
अचपयिष्याम / अचययिष्याम
 

लृङ् लकार आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अचपयिष्यत / अचययिष्यत
अचपयिष्येताम् / अचययिष्येताम्
अचपयिष्यन्त / अचययिष्यन्त
मध्यम
अचपयिष्यथाः / अचययिष्यथाः
अचपयिष्येथाम् / अचययिष्येथाम्
अचपयिष्यध्वम् / अचययिष्यध्वम्
उत्तम
अचपयिष्ये / अचययिष्ये
अचपयिष्यावहि / अचययिष्यावहि
अचपयिष्यामहि / अचययिष्यामहि