चन्द् धातु रूप - चदिँ आह्लादे दीप्तौ च - भ्वादिः - विधिलिङ् लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
चन्देत् / चन्देद्
चन्देताम्
चन्देयुः
मध्यम
चन्देः
चन्देतम्
चन्देत
उत्तम
चन्देयम्
चन्देव
चन्देम
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
चन्द्येत
चन्द्येयाताम्
चन्द्येरन्
मध्यम
चन्द्येथाः
चन्द्येयाथाम्
चन्द्येध्वम्
उत्तम
चन्द्येय
चन्द्येवहि
चन्द्येमहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग