चक् धातु रूप - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोग विधिलिङ् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
चक्येत
चक्येयाताम्
चक्येरन्
मध्यम
चक्येथाः
चक्येयाथाम्
चक्येध्वम्
उत्तम
चक्येय
चक्येवहि
चक्येमहि