चक् धातु रूप - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोग लृट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
चकिष्यते
चकिष्येते
चकिष्यन्ते
मध्यम
चकिष्यसे
चकिष्येथे
चकिष्यध्वे
उत्तम
चकिष्ये
चकिष्यावहे
चकिष्यामहे