चक् धातु रूप - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोग लुट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
चकिता
चकितारौ
चकितारः
मध्यम
चकितासे
चकितासाथे
चकिताध्वे
उत्तम
चकिताहे
चकितास्वहे
चकितास्महे