चक् धातु रूप - चकँ तृप्तौ - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
चकिष्यते
चकिष्येते
चकिष्यन्ते
मध्यम
चकिष्यसे
चकिष्येथे
चकिष्यध्वे
उत्तम
चकिष्ये
चकिष्यावहे
चकिष्यामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
चकिष्यते
चकिष्येते
चकिष्यन्ते
मध्यम
चकिष्यसे
चकिष्येथे
चकिष्यध्वे
उत्तम
चकिष्ये
चकिष्यावहे
चकिष्यामहे
 


सनादि प्रत्यय

उपसर्ग