गेष् धातु रूप - गेषृँ अन्विच्छायाम् - भ्वादिः - कर्तरि प्रयोग लुट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
गेषिता
गेषितारौ
गेषितारः
मध्यम
गेषितासे
गेषितासाथे
गेषिताध्वे
उत्तम
गेषिताहे
गेषितास्वहे
गेषितास्महे