गूर्द् धातु रूप - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोग लुट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
गूर्दयिता
गूर्दयितारौ
गूर्दयितारः
मध्यम
गूर्दयितासे
गूर्दयितासाथे
गूर्दयिताध्वे
उत्तम
गूर्दयिताहे
गूर्दयितास्वहे
गूर्दयितास्महे