गूर्द् धातु रूप - गुर्दँ पूर्वनिकेतने निकेतने इत्यन्ये - चुरादिः - कर्तरि प्रयोग लट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
गूर्दयति
गूर्दयतः
गूर्दयन्ति
मध्यम
गूर्दयसि
गूर्दयथः
गूर्दयथ
उत्तम
गूर्दयामि
गूर्दयावः
गूर्दयामः