क्लिन्द् धातु रूप - क्लिदिँ परिदेवने - भ्वादिः - लृङ् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अक्लिन्दिष्यत
अक्लिन्दिष्येताम्
अक्लिन्दिष्यन्त
मध्यम
अक्लिन्दिष्यथाः
अक्लिन्दिष्येथाम्
अक्लिन्दिष्यध्वम्
उत्तम
अक्लिन्दिष्ये
अक्लिन्दिष्यावहि
अक्लिन्दिष्यामहि
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अक्लिन्दिष्यत
अक्लिन्दिष्येताम्
अक्लिन्दिष्यन्त
मध्यम
अक्लिन्दिष्यथाः
अक्लिन्दिष्येथाम्
अक्लिन्दिष्यध्वम्
उत्तम
अक्लिन्दिष्ये
अक्लिन्दिष्यावहि
अक्लिन्दिष्यामहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग