क्लन्द् धातु रूप - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोग आशीर्लिङ लकार परस्मैपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
क्लन्द्यात् / क्लन्द्याद्
क्लन्द्यास्ताम्
क्लन्द्यासुः
मध्यम
क्लन्द्याः
क्लन्द्यास्तम्
क्लन्द्यास्त
उत्तम
क्लन्द्यासम्
क्लन्द्यास्व
क्लन्द्यास्म