कञ्च् धातु रूप - कचिँ दीप्तिबन्धनयोः - भ्वादिः - लङ् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अकञ्चत
अकञ्चेताम्
अकञ्चन्त
मध्यम
अकञ्चथाः
अकञ्चेथाम्
अकञ्चध्वम्
उत्तम
अकञ्चे
अकञ्चावहि
अकञ्चामहि
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अकञ्च्यत
अकञ्च्येताम्
अकञ्च्यन्त
मध्यम
अकञ्च्यथाः
अकञ्च्येथाम्
अकञ्च्यध्वम्
उत्तम
अकञ्च्ये
अकञ्च्यावहि
अकञ्च्यामहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग