कख् + सन् धातु रूप - कखँ हसने - भ्वादिः - लङ् लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
बहु
प्रथम
अचिकखिषत् / अचिकखिषद्
अचिकखिषताम्
अचिकखिषन्
मध्यम
अचिकखिषः
अचिकखिषतम्
अचिकखिषत
उत्तम
अचिकखिषम्
अचिकखिषाव
अचिकखिषाम
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अचिकखिष्यत
अचिकखिष्येताम्
अचिकखिष्यन्त
मध्यम
अचिकखिष्यथाः
अचिकखिष्येथाम्
अचिकखिष्यध्वम्
उत्तम
अचिकखिष्ये
अचिकखिष्यावहि
अचिकखिष्यामहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग