ऋज् धातु रूप - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - कर्मणि प्रयोग लोट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
ऋज्यताम्
ऋज्येताम्
ऋज्यन्ताम्
मध्यम
ऋज्यस्व
ऋज्येथाम्
ऋज्यध्वम्
उत्तम
ऋज्यै
ऋज्यावहै
ऋज्यामहै