ऋज् धातु रूप - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अर्जिष्यते
अर्जिष्येते
अर्जिष्यन्ते
मध्यम
अर्जिष्यसे
अर्जिष्येथे
अर्जिष्यध्वे
उत्तम
अर्जिष्ये
अर्जिष्यावहे
अर्जिष्यामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अर्जिष्यते
अर्जिष्येते
अर्जिष्यन्ते
मध्यम
अर्जिष्यसे
अर्जिष्येथे
अर्जिष्यध्वे
उत्तम
अर्जिष्ये
अर्जिष्यावहे
अर्जिष्यामहे
 


सनादि प्रत्यय

उपसर्ग