अप + मङ्क् धातु रूप - मकिँ मण्डने - भ्वादिः - विधिलिङ् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अपमङ्केत
अपमङ्केयाताम्
अपमङ्केरन्
मध्यम
अपमङ्केथाः
अपमङ्केयाथाम्
अपमङ्केध्वम्
उत्तम
अपमङ्केय
अपमङ्केवहि
अपमङ्केमहि
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
बहु
प्रथम
अपमङ्क्येत
अपमङ्क्येयाताम्
अपमङ्क्येरन्
मध्यम
अपमङ्क्येथाः
अपमङ्क्येयाथाम्
अपमङ्क्येध्वम्
उत्तम
अपमङ्क्येय
अपमङ्क्येवहि
अपमङ्क्येमहि
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग