अन्ध धातु रूप - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोग लृट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
अन्धयिष्यते / अन्धिष्यते
अन्धयिष्येते / अन्धिष्येते
अन्धयिष्यन्ते / अन्धिष्यन्ते
मध्यम
अन्धयिष्यसे / अन्धिष्यसे
अन्धयिष्येथे / अन्धिष्येथे
अन्धयिष्यध्वे / अन्धिष्यध्वे
उत्तम
अन्धयिष्ये / अन्धिष्ये
अन्धयिष्यावहे / अन्धिष्यावहे
अन्धयिष्यामहे / अन्धिष्यामहे