अनु + सम् + रभ् धातु रूप - रभँ राभस्ये - भ्वादिः - लुट् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अनुसंरब्धा
अनुसंरब्धारौ
अनुसंरब्धारः
मध्यम
अनुसंरब्धासे
अनुसंरब्धासाथे
अनुसंरब्धाध्वे
उत्तम
अनुसंरब्धाहे
अनुसंरब्धास्वहे
अनुसंरब्धास्महे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
बहु
प्रथम
अनुसंरब्धा
अनुसंरब्धारौ
अनुसंरब्धारः
मध्यम
अनुसंरब्धासे
अनुसंरब्धासाथे
अनुसंरब्धाध्वे
उत्तम
अनुसंरब्धाहे
अनुसंरब्धास्वहे
अनुसंरब्धास्महे
 


सनादि प्रत्यय

उपसर्ग