अधि + ह्लस् धातु रूप - ह्लसँ शब्दे - भ्वादिः - कर्तरि प्रयोग परस्मैपद
लट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लिट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लोट् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
विधिलिङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
आशीर्लिङ लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लुङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लृङ् लकार
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
लट् लकार
एक
द्वि
बहु
प्रथम
अधिह्लसति
अधिह्लसतः
अधिह्लसन्ति
मध्यम
अधिह्लससि
अधिह्लसथः
अधिह्लसथ
उत्तम
अधिह्लसामि
अधिह्लसावः
अधिह्लसामः
लिट् लकार
एक
द्वि
बहु
प्रथम
अधिजह्लास
अधिजह्लसतुः
अधिजह्लसुः
मध्यम
अधिजह्लसिथ
अधिजह्लसथुः
अधिजह्लस
उत्तम
अधिजह्लस / अधिजह्लास
अधिजह्लसिव
अधिजह्लसिम
लुट् लकार
एक
द्वि
बहु
प्रथम
अधिह्लसिता
अधिह्लसितारौ
अधिह्लसितारः
मध्यम
अधिह्लसितासि
अधिह्लसितास्थः
अधिह्लसितास्थ
उत्तम
अधिह्लसितास्मि
अधिह्लसितास्वः
अधिह्लसितास्मः
लृट् लकार
एक
द्वि
बहु
प्रथम
अधिह्लसिष्यति
अधिह्लसिष्यतः
अधिह्लसिष्यन्ति
मध्यम
अधिह्लसिष्यसि
अधिह्लसिष्यथः
अधिह्लसिष्यथ
उत्तम
अधिह्लसिष्यामि
अधिह्लसिष्यावः
अधिह्लसिष्यामः
लोट् लकार
एक
द्वि
बहु
प्रथम
अधिह्लसतात् / अधिह्लसताद् / अधिह्लसतु
अधिह्लसताम्
अधिह्लसन्तु
मध्यम
अधिह्लसतात् / अधिह्लसताद् / अधिह्लस
अधिह्लसतम्
अधिह्लसत
उत्तम
अधिह्लसानि
अधिह्लसाव
अधिह्लसाम
लङ् लकार
एक
द्वि
बहु
प्रथम
अध्यह्लसत् / अध्यह्लसद्
अध्यह्लसताम्
अध्यह्लसन्
मध्यम
अध्यह्लसः
अध्यह्लसतम्
अध्यह्लसत
उत्तम
अध्यह्लसम्
अध्यह्लसाव
अध्यह्लसाम
विधिलिङ् लकार
एक
द्वि
बहु
प्रथम
अधिह्लसेत् / अधिह्लसेद्
अधिह्लसेताम्
अधिह्लसेयुः
मध्यम
अधिह्लसेः
अधिह्लसेतम्
अधिह्लसेत
उत्तम
अधिह्लसेयम्
अधिह्लसेव
अधिह्लसेम
आशीर्लिङ लकार
एक
द्वि
बहु
प्रथम
अधिह्लस्यात् / अधिह्लस्याद्
अधिह्लस्यास्ताम्
अधिह्लस्यासुः
मध्यम
अधिह्लस्याः
अधिह्लस्यास्तम्
अधिह्लस्यास्त
उत्तम
अधिह्लस्यासम्
अधिह्लस्यास्व
अधिह्लस्यास्म
लुङ् लकार
एक
द्वि
बहु
प्रथम
अध्यह्लासीत् / अध्यह्लासीद् / अध्यह्लसीत् / अध्यह्लसीद्
अध्यह्लासिष्टाम् / अध्यह्लसिष्टाम्
अध्यह्लासिषुः / अध्यह्लसिषुः
मध्यम
अध्यह्लासीः / अध्यह्लसीः
अध्यह्लासिष्टम् / अध्यह्लसिष्टम्
अध्यह्लासिष्ट / अध्यह्लसिष्ट
उत्तम
अध्यह्लासिषम् / अध्यह्लसिषम्
अध्यह्लासिष्व / अध्यह्लसिष्व
अध्यह्लासिष्म / अध्यह्लसिष्म
लृङ् लकार
एक
द्वि
बहु
प्रथम
अध्यह्लसिष्यत् / अध्यह्लसिष्यद्
अध्यह्लसिष्यताम्
अध्यह्लसिष्यन्
मध्यम
अध्यह्लसिष्यः
अध्यह्लसिष्यतम्
अध्यह्लसिष्यत
उत्तम
अध्यह्लसिष्यम्
अध्यह्लसिष्याव
अध्यह्लसिष्याम