स्वाद् + यङ् + णिच् + सन् + णिच् धातु रूप - स्वादँ आस्वादने - भ्वादिः - कर्मणि प्रयोग विधिलिङ् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
बहु
प्रथम
सास्वाद्ययिष्येत
सास्वाद्ययिष्येयाताम्
सास्वाद्ययिष्येरन्
मध्यम
सास्वाद्ययिष्येथाः
सास्वाद्ययिष्येयाथाम्
सास्वाद्ययिष्येध्वम्
उत्तम
सास्वाद्ययिष्येय
सास्वाद्ययिष्येवहि
सास्वाद्ययिष्येमहि