सम् + कञ्च् धातु रूप - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्मणि प्रयोग विधिलिङ् लकार आत्मनेपद
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
एक
द्वि
बहु
प्रथम
सङ्कञ्च्येत / संकञ्च्येत
सङ्कञ्च्येयाताम् / संकञ्च्येयाताम्
सङ्कञ्च्येरन् / संकञ्च्येरन्
मध्यम
सङ्कञ्च्येथाः / संकञ्च्येथाः
सङ्कञ्च्येयाथाम् / संकञ्च्येयाथाम्
सङ्कञ्च्येध्वम् / संकञ्च्येध्वम्
उत्तम
सङ्कञ्च्येय / संकञ्च्येय
सङ्कञ्च्येवहि / संकञ्च्येवहि
सङ्कञ्च्येमहि / संकञ्च्येमहि