विच् धातु रूप - विचिँर् पृथग्भावे - रुधादिः - कर्तरि प्रयोग विधिलिङ् लकार आत्मनेपद
प्रथम पुरुष
विञ्चीत
विञ्चीयाताम्
विञ्चीरन्
मध्यम पुरुष
विञ्चीथाः
विञ्चीयाथाम्
विञ्चीध्वम्
उत्तम पुरुष
विञ्चीय
विञ्चीवहि
विञ्चीमहि
प्रथम
विञ्चीत
विञ्चीयाताम्
विञ्चीरन्
मध्यम
विञ्चीथाः
विञ्चीयाथाम्
विञ्चीध्वम्
उत्तम
विञ्चीय
विञ्चीवहि
विञ्चीमहि